संभूतिं च विनाशं च यस्तद्वेदोभयं सह ।विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ॥ १४ ॥ saṃbhūtiṃ ca vināśaṃ ca yastadvedobhayaṃ saha |vināśena mṛtyuṃ tīrtvā saṃbhūtyāmṛtamaśnute || 14 || He who …
Swami Vijayananda (Pasupati Maharaj)
Hailed from Sahebganj in the Santal Parganas. Only child of parents, orphaned in childhood. Brilliant student, graduated with Hons. in Chemistry, securing first position in Calcutta University. First …
Continue Reading about Swami Vijayananda (Pasupati Maharaj) →
Arjuna’s Questions to Sri Krishna in Bhagavad Gita
Chandogya Upanishad 1.5.5
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥ १.५.५ ॥॥ इति पञ्चमः खण्डः ॥ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti …
Brahma Sutra 4.4.22
अनावृत्तिः शब्दात्, अनावृत्तिः शब्दात् ॥ २२ ॥ anāvṛttiḥ śabdāt, anāvṛttiḥ śabdāt || 22 || anāvṛttiḥ—Non-return; śabdāt—on account of scriptural declaration. 22. (There is) no return (for …
Brahma Sutra 4.4.21
भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥ bhogamātrasāmyaliṅgācca || 21 || bhogamātra-sāmya-liṅgāt—Because of indications of equality with respect to enjoyment only; ca—and. 21. And because of the …