अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
स्ते उभे नानार्थे पुरुषँ सिनीतः ।
तयोः श्रेय आददानस्य साधु
भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
anyacchreyo’nyadutaiva preya-
ste ubhe nānārthe puruṣam̐ sinītaḥ .
tayoḥ śreya ādadānasya sādhu
bhavati hīyate’rthādya u preyo vṛṇīte .. 1..
Yama said: The good is one thing; the pleasant, another. Both of these, serving different needs, bind a man. It goes well with him who, of the two, takes the good; but he who chooses the pleasant misses the end.