न जायते म्रियते वा विपश्चिन्
नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ १८॥
na jāyate mriyate vā vipaścin
nāyaṃ kutaścinna babhūva kaścit .
ajo nityaḥ śāśvato’yaṃ purāṇo
na hanyate hanyamāne śarīre .. 18..
The knowing Self is not born; It does not die. It has not sprung from anything; nothing has sprung from It. Birthless, eternal, everlasting and ancient, It is not killed when the body is killed.