नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् ॥ २३॥
nāyamātmā pravacanena labhyo
na medhayā na bahunā śrutena .
yamevaiṣa vṛṇute tena labhyaḥ
tasyaiṣa ātmā vivṛṇute tanūgͫ svām .. 23..
This Atman cannot be attained by the study of the Vedas, or by intelligence, or by much hearing of sacred books. It is attained by him alone whom It chooses. To such a one Atman reveals Its own form.