स त्वं प्रियान्प्रियरूपांश्च कामान्
अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो
यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥
sa tvaṃ priyānpriyarūpāṃśca kāmān
abhidhyāyannaciketo’tyasrākṣīḥ .
naitāṃ sṛṅkāṃ vittamayīmavāpto
yasyāṃ majjanti bahavo manuṣyāḥ .. 3..
O Nachiketa, after pondering well the pleasures that are or seem to he delightful, you have renounced them all. You have not taken the road abounding in wealth, where many men sink.