श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥
śravaṇāyāpi bahubhiryo na labhyaḥ
śṛṇvanto’pi bahavo yaṃ na vidyuḥ .
āścaryo vaktā kuśalo’sya labdhā
āścaryo jñātā kuśalānuśiṣṭaḥ .. 7..
Many there are who do not even hear of Atman; though hearing of Him, many do not comprehend. Wonderful is the expounder and rare the hearer; rare indeed is the experiencer of Atman taught by an able preceptor.