एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate .
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ .. 12..
That Self hidden in all beings does not shine forth; but It is seen by subtle seers through their one-pointed and subtle intellects.