यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
yastvavijñānavānbhavatyayuktena manasā sadā .
tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ .. 5..
If the buddhi, being related to a mind that is always distracted, loses its discriminations, then the senses become uncontrolled, like the vicious horses of a charioteer.