पराचः कामाननुयन्ति बाला-
स्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा
ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
parācaḥ kāmānanuyanti bālā-
ste mṛtyoryanti vitatasya pāśam .
atha dhīrā amṛtatvaṃ viditvā
dhruvamadhruveṣviha na prārthayante .. 2..
Children pursue outer pleasures and fall into the net of widespread death; but calm souls, having known what is unshakable Immortality, do not covet any uncertain thing in this world.