एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥
eko vaśī sarvabhūtāntarātmā
ekaṃ rūpaṃ bahudhā yaḥ karoti .
tamātmasthaṃ ye’nupaśyanti dhīrāḥ
teṣāṃ sukhaṃ śāśvataṃ netareṣām .. 12..
There is one Supreme Ruler, the inmost Self of all beings, who makes His one form manifold. Eternal happiness belongs to the wise, who perceive Him within themselves-not to others.