न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ १५॥
इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto’yamagniḥ .
tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti .. 15..
iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ..
The sun does not shine there, nor the moon and the stars, nor these lightnings-not to speak of this fire. He shining, everything shines after Him. By His light all this is lighted.