नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā .
astīti bruvato’nyatra kathaṃ tadupalabhyate .. 12..
Atman cannot be attained by speech, by the mind, or by the eye. How can It be realised in any other way than by the affirmation of him who says: “He is”?