अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये संनिविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥
aṅguṣṭhamātraḥ puruṣo’ntarātmā
sadā janānāṃ hṛdaye saṃniviṣṭaḥ .
taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa .
taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti .. 17..
The Purusha, not larger than a thumb, the inner Self, always dwells in the hearts of men. Let a man separate Him from his body with steadiness, as one separates the tender stalk from a blade of grass. Let him know that Self as the Bright, as the Immortal-yea, as the Bright, as the Immortal.